1. Samskrit Songs
  2. Playlist - / 39

  1. 1
    ।। रामाष्टकम् ।।
    RAM AASHTAKAM
  2. 2
    मम अङ्गानि
    शक्तिसमेतौ मम हस्तौ देशहित-व्रत-संसक्तौ ।
  3. 3
    एहि एहि चन्दिर
    एहि एहि चन्दिर श्वेतकिरण! सुन्दर!
  4. 4
    नवदुर्गास्तुतिः
    नवदुर्गास्तुतिः
  5. 5
    मेघो वर्षति प्रवहति नीरम् ।
    मेघो वर्षति प्रवहति नीरम् ।
  6. 6
    नय तव बालमिमं यशोदे
    नय तव बालमिमं यशोदे
  7. 7
    भारतजनताऽहम्
    भारतजनताऽहम्
  8. 8
    क्षितौ राजते भारतस्वर्णभूमिः
    क्षितौ राजते भारतस्वर्णभूमिः - सुपूर्णं सदैवास्ति खाद्यान्नभाण्डम्, नदीनां जलं यत्र पीयूषतुल्यम् ।
  9. 9
    पुत्री मम खलु निद्राति
    पुत्री मम खलु निद्राति
  10. 10
    हस्ती हस्ती
    हस्ती हस्ती
  11. 11
    कृषीवलगीतम्
    कृषीवलगीतम्
  12. 12
    शुचिपर्यावरणम्
    शुचिपर्यावरणम्
  13. 13
    मा कुरु दर्पम्
    मा कुरु दर्पम्
  14. 14
    प्रभातकालः (गीतम्)
    प्रभातकालः (गीतम्) - सुपदा संस्कृतभारती 4th Standard बालगीतम्
  15. 15
    रामः लिखति - अ.._स्वरगीतम्
    रामः लिखति - अ.._स्वरगीतम्
  16. 16
    शक्तिसम्भृतं युक्तिसम्भृतं
    भवतुभारतम्श क्तिसम्भृतंयुक्तिसम्भृतं स्कृतभारति-शिशुसंस्कृतम्-गीतानि
  17. 17
    मम माता देवता
    मम माता देवता_अयनम् संस्कृतभारती1st-Standard (बालगीतम्)
  18. 18
    एकः सूर्यः
    एकः सूर्यः _ संख्यागणना ननु सरला_सुषमा संस्कृतभारती 5th-Standard (बालगीतम्)
  19. 19
    भरिष्याम्याहरिष्यामि च
    जलवाहिनी - भरिष्याम्याहरिष्यामि च
  20. 20
    एषः स्नेहालुः
    हस्तकुटुम्बम्
  21. 21
    वयं बालकाः भारतभक्ताः
    वयं बालकाः भारतभक्ताः_सुपदा संस्कृतभारती
  22. 22
    तारे तारे भासि कथम्
    नभसीव त्वं हीरकदीपः
  23. 23
    वृष्टे ! वृष्टे द्रुतमेहि
    वर्षय वर्षय
  24. 24
    ददात्ययं ननु मधुरफलानि
    परोपकारी वृक्षा
  25. 25
    चन्द्रः अस्तं गच्छति
    सकले नव उल्लासः
  26. 26
    एकः शृगालः वनं गच्छति
    आम्लं द्राक्षाफलम्
  27. 27
    वर्णः वर्णः वर्णः
    वर्णमयोऽयं लोकः
  28. 28
    चल चल पुरतो
    चल चल पुरतो
  29. 29
    भाति मे भारतम्
    भाति मे भारतम्
  30. 30
    देशोऽयं मम देशोऽयम्
    मम देशः
  31. 31
    रक्षत बालाः
    रक्षत वृक्षान्
  32. 32
    अहं प्रभाते उत्तिष्ठामि
    अहं प्रभाते उत्तिष्ठामि
  33. 33
    राघव! माधव! सीते! ललिते!
    विमानयानं रचयाम
  34. 34
    मातापितरौ गुरवो ज्येष्ठाः
    मम देवाः
  35. 35
    अहं पठामि संस्कृतम्
    अहं पठामि संस्कृतम्
  36. 36
    शुनक शुनक एहि एहि
    शुनक शुनक एहि एहि
  37. 37
    एहि एहि वीर रे
    एहि एहि वीर रे
  38. 38
    एकम् एकम्, आगच्छ
    संख्यागीतम् एकम् एकम्, आगच्छ
  39. 39
    मानसं मम विकसितं कुरु
    अशोकवनिका